Sanskrit tools

Sanskrit declension


Declension of आढक āḍhaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढकः āḍhakaḥ
आढकौ āḍhakau
आढकाः āḍhakāḥ
Vocative आढक āḍhaka
आढकौ āḍhakau
आढकाः āḍhakāḥ
Accusative आढकम् āḍhakam
आढकौ āḍhakau
आढकान् āḍhakān
Instrumental आढकेन āḍhakena
आढकाभ्याम् āḍhakābhyām
आढकैः āḍhakaiḥ
Dative आढकाय āḍhakāya
आढकाभ्याम् āḍhakābhyām
आढकेभ्यः āḍhakebhyaḥ
Ablative आढकात् āḍhakāt
आढकाभ्याम् āḍhakābhyām
आढकेभ्यः āḍhakebhyaḥ
Genitive आढकस्य āḍhakasya
आढकयोः āḍhakayoḥ
आढकानाम् āḍhakānām
Locative आढके āḍhake
आढकयोः āḍhakayoḥ
आढकेषु āḍhakeṣu