Sanskrit tools

Sanskrit declension


Declension of आढकजम्बुका āḍhakajambukā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढकजम्बुका āḍhakajambukā
आढकजम्बुके āḍhakajambuke
आढकजम्बुकाः āḍhakajambukāḥ
Vocative आढकजम्बुके āḍhakajambuke
आढकजम्बुके āḍhakajambuke
आढकजम्बुकाः āḍhakajambukāḥ
Accusative आढकजम्बुकाम् āḍhakajambukām
आढकजम्बुके āḍhakajambuke
आढकजम्बुकाः āḍhakajambukāḥ
Instrumental आढकजम्बुकया āḍhakajambukayā
आढकजम्बुकाभ्याम् āḍhakajambukābhyām
आढकजम्बुकाभिः āḍhakajambukābhiḥ
Dative आढकजम्बुकायै āḍhakajambukāyai
आढकजम्बुकाभ्याम् āḍhakajambukābhyām
आढकजम्बुकाभ्यः āḍhakajambukābhyaḥ
Ablative आढकजम्बुकायाः āḍhakajambukāyāḥ
आढकजम्बुकाभ्याम् āḍhakajambukābhyām
आढकजम्बुकाभ्यः āḍhakajambukābhyaḥ
Genitive आढकजम्बुकायाः āḍhakajambukāyāḥ
आढकजम्बुकयोः āḍhakajambukayoḥ
आढकजम्बुकानाम् āḍhakajambukānām
Locative आढकजम्बुकायाम् āḍhakajambukāyām
आढकजम्बुकयोः āḍhakajambukayoḥ
आढकजम्बुकासु āḍhakajambukāsu