Sanskrit tools

Sanskrit declension


Declension of आढकजम्बुक āḍhakajambuka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढकजम्बुकम् āḍhakajambukam
आढकजम्बुके āḍhakajambuke
आढकजम्बुकानि āḍhakajambukāni
Vocative आढकजम्बुक āḍhakajambuka
आढकजम्बुके āḍhakajambuke
आढकजम्बुकानि āḍhakajambukāni
Accusative आढकजम्बुकम् āḍhakajambukam
आढकजम्बुके āḍhakajambuke
आढकजम्बुकानि āḍhakajambukāni
Instrumental आढकजम्बुकेन āḍhakajambukena
आढकजम्बुकाभ्याम् āḍhakajambukābhyām
आढकजम्बुकैः āḍhakajambukaiḥ
Dative आढकजम्बुकाय āḍhakajambukāya
आढकजम्बुकाभ्याम् āḍhakajambukābhyām
आढकजम्बुकेभ्यः āḍhakajambukebhyaḥ
Ablative आढकजम्बुकात् āḍhakajambukāt
आढकजम्बुकाभ्याम् āḍhakajambukābhyām
आढकजम्बुकेभ्यः āḍhakajambukebhyaḥ
Genitive आढकजम्बुकस्य āḍhakajambukasya
आढकजम्बुकयोः āḍhakajambukayoḥ
आढकजम्बुकानाम् āḍhakajambukānām
Locative आढकजम्बुके āḍhakajambuke
आढकजम्बुकयोः āḍhakajambukayoḥ
आढकजम्बुकेषु āḍhakajambukeṣu