Sanskrit tools

Sanskrit declension


Declension of आढकिक āḍhakika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढकिकः āḍhakikaḥ
आढकिकौ āḍhakikau
आढकिकाः āḍhakikāḥ
Vocative आढकिक āḍhakika
आढकिकौ āḍhakikau
आढकिकाः āḍhakikāḥ
Accusative आढकिकम् āḍhakikam
आढकिकौ āḍhakikau
आढकिकान् āḍhakikān
Instrumental आढकिकेन āḍhakikena
आढकिकाभ्याम् āḍhakikābhyām
आढकिकैः āḍhakikaiḥ
Dative आढकिकाय āḍhakikāya
आढकिकाभ्याम् āḍhakikābhyām
आढकिकेभ्यः āḍhakikebhyaḥ
Ablative आढकिकात् āḍhakikāt
आढकिकाभ्याम् āḍhakikābhyām
आढकिकेभ्यः āḍhakikebhyaḥ
Genitive आढकिकस्य āḍhakikasya
आढकिकयोः āḍhakikayoḥ
आढकिकानाम् āḍhakikānām
Locative आढकिके āḍhakike
आढकिकयोः āḍhakikayoḥ
आढकिकेषु āḍhakikeṣu