Singular | Dual | Plural | |
Nominative |
आढकीना
āḍhakīnā |
आढकीने
āḍhakīne |
आढकीनाः
āḍhakīnāḥ |
Vocative |
आढकीने
āḍhakīne |
आढकीने
āḍhakīne |
आढकीनाः
āḍhakīnāḥ |
Accusative |
आढकीनाम्
āḍhakīnām |
आढकीने
āḍhakīne |
आढकीनाः
āḍhakīnāḥ |
Instrumental |
आढकीनया
āḍhakīnayā |
आढकीनाभ्याम्
āḍhakīnābhyām |
आढकीनाभिः
āḍhakīnābhiḥ |
Dative |
आढकीनायै
āḍhakīnāyai |
आढकीनाभ्याम्
āḍhakīnābhyām |
आढकीनाभ्यः
āḍhakīnābhyaḥ |
Ablative |
आढकीनायाः
āḍhakīnāyāḥ |
आढकीनाभ्याम्
āḍhakīnābhyām |
आढकीनाभ्यः
āḍhakīnābhyaḥ |
Genitive |
आढकीनायाः
āḍhakīnāyāḥ |
आढकीनयोः
āḍhakīnayoḥ |
आढकीनानाम्
āḍhakīnānām |
Locative |
आढकीनायाम्
āḍhakīnāyām |
आढकीनयोः
āḍhakīnayoḥ |
आढकीनासु
āḍhakīnāsu |