Sanskrit tools

Sanskrit declension


Declension of आढ्या āḍhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढ्या āḍhyā
आढ्ये āḍhye
आढ्याः āḍhyāḥ
Vocative आढ्ये āḍhye
आढ्ये āḍhye
आढ्याः āḍhyāḥ
Accusative आढ्याम् āḍhyām
आढ्ये āḍhye
आढ्याः āḍhyāḥ
Instrumental आढ्यया āḍhyayā
आढ्याभ्याम् āḍhyābhyām
आढ्याभिः āḍhyābhiḥ
Dative आढ्यायै āḍhyāyai
आढ्याभ्याम् āḍhyābhyām
आढ्याभ्यः āḍhyābhyaḥ
Ablative आढ्यायाः āḍhyāyāḥ
आढ्याभ्याम् āḍhyābhyām
आढ्याभ्यः āḍhyābhyaḥ
Genitive आढ्यायाः āḍhyāyāḥ
आढ्ययोः āḍhyayoḥ
आढ्यानाम् āḍhyānām
Locative आढ्यायाम् āḍhyāyām
आढ्ययोः āḍhyayoḥ
आढ्यासु āḍhyāsu