Singular | Dual | Plural | |
Nominative |
आढ्या
āḍhyā |
आढ्ये
āḍhye |
आढ्याः
āḍhyāḥ |
Vocative |
आढ्ये
āḍhye |
आढ्ये
āḍhye |
आढ्याः
āḍhyāḥ |
Accusative |
आढ्याम्
āḍhyām |
आढ्ये
āḍhye |
आढ्याः
āḍhyāḥ |
Instrumental |
आढ्यया
āḍhyayā |
आढ्याभ्याम्
āḍhyābhyām |
आढ्याभिः
āḍhyābhiḥ |
Dative |
आढ्यायै
āḍhyāyai |
आढ्याभ्याम्
āḍhyābhyām |
आढ्याभ्यः
āḍhyābhyaḥ |
Ablative |
आढ्यायाः
āḍhyāyāḥ |
आढ्याभ्याम्
āḍhyābhyām |
आढ्याभ्यः
āḍhyābhyaḥ |
Genitive |
आढ्यायाः
āḍhyāyāḥ |
आढ्ययोः
āḍhyayoḥ |
आढ्यानाम्
āḍhyānām |
Locative |
आढ्यायाम्
āḍhyāyām |
आढ्ययोः
āḍhyayoḥ |
आढ्यासु
āḍhyāsu |