Sanskrit tools

Sanskrit declension


Declension of आढ्य āḍhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढ्यम् āḍhyam
आढ्ये āḍhye
आढ्यानि āḍhyāni
Vocative आढ्य āḍhya
आढ्ये āḍhye
आढ्यानि āḍhyāni
Accusative आढ्यम् āḍhyam
आढ्ये āḍhye
आढ्यानि āḍhyāni
Instrumental आढ्येन āḍhyena
आढ्याभ्याम् āḍhyābhyām
आढ्यैः āḍhyaiḥ
Dative आढ्याय āḍhyāya
आढ्याभ्याम् āḍhyābhyām
आढ्येभ्यः āḍhyebhyaḥ
Ablative आढ्यात् āḍhyāt
आढ्याभ्याम् āḍhyābhyām
आढ्येभ्यः āḍhyebhyaḥ
Genitive आढ्यस्य āḍhyasya
आढ्ययोः āḍhyayoḥ
आढ्यानाम् āḍhyānām
Locative आढ्ये āḍhye
आढ्ययोः āḍhyayoḥ
आढ्येषु āḍhyeṣu