Sanskrit tools

Sanskrit declension


Declension of आढ्यकुलीन āḍhyakulīna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढ्यकुलीनः āḍhyakulīnaḥ
आढ्यकुलीनौ āḍhyakulīnau
आढ्यकुलीनाः āḍhyakulīnāḥ
Vocative आढ्यकुलीन āḍhyakulīna
आढ्यकुलीनौ āḍhyakulīnau
आढ्यकुलीनाः āḍhyakulīnāḥ
Accusative आढ्यकुलीनम् āḍhyakulīnam
आढ्यकुलीनौ āḍhyakulīnau
आढ्यकुलीनान् āḍhyakulīnān
Instrumental आढ्यकुलीनेन āḍhyakulīnena
आढ्यकुलीनाभ्याम् āḍhyakulīnābhyām
आढ्यकुलीनैः āḍhyakulīnaiḥ
Dative आढ्यकुलीनाय āḍhyakulīnāya
आढ्यकुलीनाभ्याम् āḍhyakulīnābhyām
आढ्यकुलीनेभ्यः āḍhyakulīnebhyaḥ
Ablative आढ्यकुलीनात् āḍhyakulīnāt
आढ्यकुलीनाभ्याम् āḍhyakulīnābhyām
आढ्यकुलीनेभ्यः āḍhyakulīnebhyaḥ
Genitive आढ्यकुलीनस्य āḍhyakulīnasya
आढ्यकुलीनयोः āḍhyakulīnayoḥ
आढ्यकुलीनानाम् āḍhyakulīnānām
Locative आढ्यकुलीने āḍhyakulīne
आढ्यकुलीनयोः āḍhyakulīnayoḥ
आढ्यकुलीनेषु āḍhyakulīneṣu