Sanskrit tools

Sanskrit declension


Declension of आढ्यकुलीना āḍhyakulīnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढ्यकुलीना āḍhyakulīnā
आढ्यकुलीने āḍhyakulīne
आढ्यकुलीनाः āḍhyakulīnāḥ
Vocative आढ्यकुलीने āḍhyakulīne
आढ्यकुलीने āḍhyakulīne
आढ्यकुलीनाः āḍhyakulīnāḥ
Accusative आढ्यकुलीनाम् āḍhyakulīnām
आढ्यकुलीने āḍhyakulīne
आढ्यकुलीनाः āḍhyakulīnāḥ
Instrumental आढ्यकुलीनया āḍhyakulīnayā
आढ्यकुलीनाभ्याम् āḍhyakulīnābhyām
आढ्यकुलीनाभिः āḍhyakulīnābhiḥ
Dative आढ्यकुलीनायै āḍhyakulīnāyai
आढ्यकुलीनाभ्याम् āḍhyakulīnābhyām
आढ्यकुलीनाभ्यः āḍhyakulīnābhyaḥ
Ablative आढ्यकुलीनायाः āḍhyakulīnāyāḥ
आढ्यकुलीनाभ्याम् āḍhyakulīnābhyām
आढ्यकुलीनाभ्यः āḍhyakulīnābhyaḥ
Genitive आढ्यकुलीनायाः āḍhyakulīnāyāḥ
आढ्यकुलीनयोः āḍhyakulīnayoḥ
आढ्यकुलीनानाम् āḍhyakulīnānām
Locative आढ्यकुलीनायाम् āḍhyakulīnāyām
आढ्यकुलीनयोः āḍhyakulīnayoḥ
आढ्यकुलीनासु āḍhyakulīnāsu