| Singular | Dual | Plural |
Nominative |
आढ्यचरा
āḍhyacarā
|
आढ्यचरे
āḍhyacare
|
आढ्यचराः
āḍhyacarāḥ
|
Vocative |
आढ्यचरे
āḍhyacare
|
आढ्यचरे
āḍhyacare
|
आढ्यचराः
āḍhyacarāḥ
|
Accusative |
आढ्यचराम्
āḍhyacarām
|
आढ्यचरे
āḍhyacare
|
आढ्यचराः
āḍhyacarāḥ
|
Instrumental |
आढ्यचरया
āḍhyacarayā
|
आढ्यचराभ्याम्
āḍhyacarābhyām
|
आढ्यचराभिः
āḍhyacarābhiḥ
|
Dative |
आढ्यचरायै
āḍhyacarāyai
|
आढ्यचराभ्याम्
āḍhyacarābhyām
|
आढ्यचराभ्यः
āḍhyacarābhyaḥ
|
Ablative |
आढ्यचरायाः
āḍhyacarāyāḥ
|
आढ्यचराभ्याम्
āḍhyacarābhyām
|
आढ्यचराभ्यः
āḍhyacarābhyaḥ
|
Genitive |
आढ्यचरायाः
āḍhyacarāyāḥ
|
आढ्यचरयोः
āḍhyacarayoḥ
|
आढ्यचराणाम्
āḍhyacarāṇām
|
Locative |
आढ्यचरायाम्
āḍhyacarāyām
|
आढ्यचरयोः
āḍhyacarayoḥ
|
आढ्यचरासु
āḍhyacarāsu
|