Sanskrit tools

Sanskrit declension


Declension of आढ्यचरा āḍhyacarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढ्यचरा āḍhyacarā
आढ्यचरे āḍhyacare
आढ्यचराः āḍhyacarāḥ
Vocative आढ्यचरे āḍhyacare
आढ्यचरे āḍhyacare
आढ्यचराः āḍhyacarāḥ
Accusative आढ्यचराम् āḍhyacarām
आढ्यचरे āḍhyacare
आढ्यचराः āḍhyacarāḥ
Instrumental आढ्यचरया āḍhyacarayā
आढ्यचराभ्याम् āḍhyacarābhyām
आढ्यचराभिः āḍhyacarābhiḥ
Dative आढ्यचरायै āḍhyacarāyai
आढ्यचराभ्याम् āḍhyacarābhyām
आढ्यचराभ्यः āḍhyacarābhyaḥ
Ablative आढ्यचरायाः āḍhyacarāyāḥ
आढ्यचराभ्याम् āḍhyacarābhyām
आढ्यचराभ्यः āḍhyacarābhyaḥ
Genitive आढ्यचरायाः āḍhyacarāyāḥ
आढ्यचरयोः āḍhyacarayoḥ
आढ्यचराणाम् āḍhyacarāṇām
Locative आढ्यचरायाम् āḍhyacarāyām
आढ्यचरयोः āḍhyacarayoḥ
आढ्यचरासु āḍhyacarāsu