Sanskrit tools

Sanskrit declension


Declension of आढ्यचर āḍhyacara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढ्यचरम् āḍhyacaram
आढ्यचरे āḍhyacare
आढ्यचराणि āḍhyacarāṇi
Vocative आढ्यचर āḍhyacara
आढ्यचरे āḍhyacare
आढ्यचराणि āḍhyacarāṇi
Accusative आढ्यचरम् āḍhyacaram
आढ्यचरे āḍhyacare
आढ्यचराणि āḍhyacarāṇi
Instrumental आढ्यचरेण āḍhyacareṇa
आढ्यचराभ्याम् āḍhyacarābhyām
आढ्यचरैः āḍhyacaraiḥ
Dative आढ्यचराय āḍhyacarāya
आढ्यचराभ्याम् āḍhyacarābhyām
आढ्यचरेभ्यः āḍhyacarebhyaḥ
Ablative आढ्यचरात् āḍhyacarāt
आढ्यचराभ्याम् āḍhyacarābhyām
आढ्यचरेभ्यः āḍhyacarebhyaḥ
Genitive आढ्यचरस्य āḍhyacarasya
आढ्यचरयोः āḍhyacarayoḥ
आढ्यचराणाम् āḍhyacarāṇām
Locative आढ्यचरे āḍhyacare
आढ्यचरयोः āḍhyacarayoḥ
आढ्यचरेषु āḍhyacareṣu