| Singular | Dual | Plural |
Nominative |
आढ्यचरम्
āḍhyacaram
|
आढ्यचरे
āḍhyacare
|
आढ्यचराणि
āḍhyacarāṇi
|
Vocative |
आढ्यचर
āḍhyacara
|
आढ्यचरे
āḍhyacare
|
आढ्यचराणि
āḍhyacarāṇi
|
Accusative |
आढ्यचरम्
āḍhyacaram
|
आढ्यचरे
āḍhyacare
|
आढ्यचराणि
āḍhyacarāṇi
|
Instrumental |
आढ्यचरेण
āḍhyacareṇa
|
आढ्यचराभ्याम्
āḍhyacarābhyām
|
आढ्यचरैः
āḍhyacaraiḥ
|
Dative |
आढ्यचराय
āḍhyacarāya
|
आढ्यचराभ्याम्
āḍhyacarābhyām
|
आढ्यचरेभ्यः
āḍhyacarebhyaḥ
|
Ablative |
आढ्यचरात्
āḍhyacarāt
|
आढ्यचराभ्याम्
āḍhyacarābhyām
|
आढ्यचरेभ्यः
āḍhyacarebhyaḥ
|
Genitive |
आढ्यचरस्य
āḍhyacarasya
|
आढ्यचरयोः
āḍhyacarayoḥ
|
आढ्यचराणाम्
āḍhyacarāṇām
|
Locative |
आढ्यचरे
āḍhyacare
|
आढ्यचरयोः
āḍhyacarayoḥ
|
आढ्यचरेषु
āḍhyacareṣu
|