Sanskrit tools

Sanskrit declension


Declension of आढ्यता āḍhyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढ्यता āḍhyatā
आढ्यते āḍhyate
आढ्यताः āḍhyatāḥ
Vocative आढ्यते āḍhyate
आढ्यते āḍhyate
आढ्यताः āḍhyatāḥ
Accusative आढ्यताम् āḍhyatām
आढ्यते āḍhyate
आढ्यताः āḍhyatāḥ
Instrumental आढ्यतया āḍhyatayā
आढ्यताभ्याम् āḍhyatābhyām
आढ्यताभिः āḍhyatābhiḥ
Dative आढ्यतायै āḍhyatāyai
आढ्यताभ्याम् āḍhyatābhyām
आढ्यताभ्यः āḍhyatābhyaḥ
Ablative आढ्यतायाः āḍhyatāyāḥ
आढ्यताभ्याम् āḍhyatābhyām
आढ्यताभ्यः āḍhyatābhyaḥ
Genitive आढ्यतायाः āḍhyatāyāḥ
आढ्यतयोः āḍhyatayoḥ
आढ्यतानाम् āḍhyatānām
Locative आढ्यतायाम् āḍhyatāyām
आढ्यतयोः āḍhyatayoḥ
आढ्यतासु āḍhyatāsu