Singular | Dual | Plural | |
Nominative |
आढ्यता
āḍhyatā |
आढ्यते
āḍhyate |
आढ्यताः
āḍhyatāḥ |
Vocative |
आढ्यते
āḍhyate |
आढ्यते
āḍhyate |
आढ्यताः
āḍhyatāḥ |
Accusative |
आढ्यताम्
āḍhyatām |
आढ्यते
āḍhyate |
आढ्यताः
āḍhyatāḥ |
Instrumental |
आढ्यतया
āḍhyatayā |
आढ्यताभ्याम्
āḍhyatābhyām |
आढ्यताभिः
āḍhyatābhiḥ |
Dative |
आढ्यतायै
āḍhyatāyai |
आढ्यताभ्याम्
āḍhyatābhyām |
आढ्यताभ्यः
āḍhyatābhyaḥ |
Ablative |
आढ्यतायाः
āḍhyatāyāḥ |
आढ्यताभ्याम्
āḍhyatābhyām |
आढ्यताभ्यः
āḍhyatābhyaḥ |
Genitive |
आढ्यतायाः
āḍhyatāyāḥ |
आढ्यतयोः
āḍhyatayoḥ |
आढ्यतानाम्
āḍhyatānām |
Locative |
आढ्यतायाम्
āḍhyatāyām |
आढ्यतयोः
āḍhyatayoḥ |
आढ्यतासु
āḍhyatāsu |