| Singular | Dual | Plural |
Nominative |
आढ्यपूर्वः
āḍhyapūrvaḥ
|
आढ्यपूर्वौ
āḍhyapūrvau
|
आढ्यपूर्वाः
āḍhyapūrvāḥ
|
Vocative |
आढ्यपूर्व
āḍhyapūrva
|
आढ्यपूर्वौ
āḍhyapūrvau
|
आढ्यपूर्वाः
āḍhyapūrvāḥ
|
Accusative |
आढ्यपूर्वम्
āḍhyapūrvam
|
आढ्यपूर्वौ
āḍhyapūrvau
|
आढ्यपूर्वान्
āḍhyapūrvān
|
Instrumental |
आढ्यपूर्वेण
āḍhyapūrveṇa
|
आढ्यपूर्वाभ्याम्
āḍhyapūrvābhyām
|
आढ्यपूर्वैः
āḍhyapūrvaiḥ
|
Dative |
आढ्यपूर्वाय
āḍhyapūrvāya
|
आढ्यपूर्वाभ्याम्
āḍhyapūrvābhyām
|
आढ्यपूर्वेभ्यः
āḍhyapūrvebhyaḥ
|
Ablative |
आढ्यपूर्वात्
āḍhyapūrvāt
|
आढ्यपूर्वाभ्याम्
āḍhyapūrvābhyām
|
आढ्यपूर्वेभ्यः
āḍhyapūrvebhyaḥ
|
Genitive |
आढ्यपूर्वस्य
āḍhyapūrvasya
|
आढ्यपूर्वयोः
āḍhyapūrvayoḥ
|
आढ्यपूर्वाणाम्
āḍhyapūrvāṇām
|
Locative |
आढ्यपूर्वे
āḍhyapūrve
|
आढ्यपूर्वयोः
āḍhyapūrvayoḥ
|
आढ्यपूर्वेषु
āḍhyapūrveṣu
|