Sanskrit tools

Sanskrit declension


Declension of आढ्यपूर्व āḍhyapūrva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढ्यपूर्वम् āḍhyapūrvam
आढ्यपूर्वे āḍhyapūrve
आढ्यपूर्वाणि āḍhyapūrvāṇi
Vocative आढ्यपूर्व āḍhyapūrva
आढ्यपूर्वे āḍhyapūrve
आढ्यपूर्वाणि āḍhyapūrvāṇi
Accusative आढ्यपूर्वम् āḍhyapūrvam
आढ्यपूर्वे āḍhyapūrve
आढ्यपूर्वाणि āḍhyapūrvāṇi
Instrumental आढ्यपूर्वेण āḍhyapūrveṇa
आढ्यपूर्वाभ्याम् āḍhyapūrvābhyām
आढ्यपूर्वैः āḍhyapūrvaiḥ
Dative आढ्यपूर्वाय āḍhyapūrvāya
आढ्यपूर्वाभ्याम् āḍhyapūrvābhyām
आढ्यपूर्वेभ्यः āḍhyapūrvebhyaḥ
Ablative आढ्यपूर्वात् āḍhyapūrvāt
आढ्यपूर्वाभ्याम् āḍhyapūrvābhyām
आढ्यपूर्वेभ्यः āḍhyapūrvebhyaḥ
Genitive आढ्यपूर्वस्य āḍhyapūrvasya
आढ्यपूर्वयोः āḍhyapūrvayoḥ
आढ्यपूर्वाणाम् āḍhyapūrvāṇām
Locative आढ्यपूर्वे āḍhyapūrve
आढ्यपूर्वयोः āḍhyapūrvayoḥ
आढ्यपूर्वेषु āḍhyapūrveṣu