Sanskrit tools

Sanskrit declension


Declension of आढ्यम्भविष्णु āḍhyambhaviṣṇu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढ्यम्भविष्णुः āḍhyambhaviṣṇuḥ
आढ्यम्भविष्णू āḍhyambhaviṣṇū
आढ्यम्भविष्णवः āḍhyambhaviṣṇavaḥ
Vocative आढ्यम्भविष्णो āḍhyambhaviṣṇo
आढ्यम्भविष्णू āḍhyambhaviṣṇū
आढ्यम्भविष्णवः āḍhyambhaviṣṇavaḥ
Accusative आढ्यम्भविष्णुम् āḍhyambhaviṣṇum
आढ्यम्भविष्णू āḍhyambhaviṣṇū
आढ्यम्भविष्णून् āḍhyambhaviṣṇūn
Instrumental आढ्यम्भविष्णुना āḍhyambhaviṣṇunā
आढ्यम्भविष्णुभ्याम् āḍhyambhaviṣṇubhyām
आढ्यम्भविष्णुभिः āḍhyambhaviṣṇubhiḥ
Dative आढ्यम्भविष्णवे āḍhyambhaviṣṇave
आढ्यम्भविष्णुभ्याम् āḍhyambhaviṣṇubhyām
आढ्यम्भविष्णुभ्यः āḍhyambhaviṣṇubhyaḥ
Ablative आढ्यम्भविष्णोः āḍhyambhaviṣṇoḥ
आढ्यम्भविष्णुभ्याम् āḍhyambhaviṣṇubhyām
आढ्यम्भविष्णुभ्यः āḍhyambhaviṣṇubhyaḥ
Genitive आढ्यम्भविष्णोः āḍhyambhaviṣṇoḥ
आढ्यम्भविष्ण्वोः āḍhyambhaviṣṇvoḥ
आढ्यम्भविष्णूनाम् āḍhyambhaviṣṇūnām
Locative आढ्यम्भविष्णौ āḍhyambhaviṣṇau
आढ्यम्भविष्ण्वोः āḍhyambhaviṣṇvoḥ
आढ्यम्भविष्णुषु āḍhyambhaviṣṇuṣu