Sanskrit tools

Sanskrit declension


Declension of आढ्यम्भावुक āḍhyambhāvuka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढ्यम्भावुकम् āḍhyambhāvukam
आढ्यम्भावुके āḍhyambhāvuke
आढ्यम्भावुकानि āḍhyambhāvukāni
Vocative आढ्यम्भावुक āḍhyambhāvuka
आढ्यम्भावुके āḍhyambhāvuke
आढ्यम्भावुकानि āḍhyambhāvukāni
Accusative आढ्यम्भावुकम् āḍhyambhāvukam
आढ्यम्भावुके āḍhyambhāvuke
आढ्यम्भावुकानि āḍhyambhāvukāni
Instrumental आढ्यम्भावुकेन āḍhyambhāvukena
आढ्यम्भावुकाभ्याम् āḍhyambhāvukābhyām
आढ्यम्भावुकैः āḍhyambhāvukaiḥ
Dative आढ्यम्भावुकाय āḍhyambhāvukāya
आढ्यम्भावुकाभ्याम् āḍhyambhāvukābhyām
आढ्यम्भावुकेभ्यः āḍhyambhāvukebhyaḥ
Ablative आढ्यम्भावुकात् āḍhyambhāvukāt
आढ्यम्भावुकाभ्याम् āḍhyambhāvukābhyām
आढ्यम्भावुकेभ्यः āḍhyambhāvukebhyaḥ
Genitive आढ्यम्भावुकस्य āḍhyambhāvukasya
आढ्यम्भावुकयोः āḍhyambhāvukayoḥ
आढ्यम्भावुकानाम् āḍhyambhāvukānām
Locative आढ्यम्भावुके āḍhyambhāvuke
आढ्यम्भावुकयोः āḍhyambhāvukayoḥ
आढ्यम्भावुकेषु āḍhyambhāvukeṣu