Sanskrit tools

Sanskrit declension


Declension of आढ्यरोग āḍhyaroga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढ्यरोगः āḍhyarogaḥ
आढ्यरोगौ āḍhyarogau
आढ्यरोगाः āḍhyarogāḥ
Vocative आढ्यरोग āḍhyaroga
आढ्यरोगौ āḍhyarogau
आढ्यरोगाः āḍhyarogāḥ
Accusative आढ्यरोगम् āḍhyarogam
आढ्यरोगौ āḍhyarogau
आढ्यरोगान् āḍhyarogān
Instrumental आढ्यरोगेण āḍhyarogeṇa
आढ्यरोगाभ्याम् āḍhyarogābhyām
आढ्यरोगैः āḍhyarogaiḥ
Dative आढ्यरोगाय āḍhyarogāya
आढ्यरोगाभ्याम् āḍhyarogābhyām
आढ्यरोगेभ्यः āḍhyarogebhyaḥ
Ablative आढ्यरोगात् āḍhyarogāt
आढ्यरोगाभ्याम् āḍhyarogābhyām
आढ्यरोगेभ्यः āḍhyarogebhyaḥ
Genitive आढ्यरोगस्य āḍhyarogasya
आढ्यरोगयोः āḍhyarogayoḥ
आढ्यरोगाणाम् āḍhyarogāṇām
Locative आढ्यरोगे āḍhyaroge
आढ्यरोगयोः āḍhyarogayoḥ
आढ्यरोगेषु āḍhyarogeṣu