Sanskrit tools

Sanskrit declension


Declension of आढ्यक āḍhyaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढ्यकम् āḍhyakam
आढ्यके āḍhyake
आढ्यकानि āḍhyakāni
Vocative आढ्यक āḍhyaka
आढ्यके āḍhyake
आढ्यकानि āḍhyakāni
Accusative आढ्यकम् āḍhyakam
आढ्यके āḍhyake
आढ्यकानि āḍhyakāni
Instrumental आढ्यकेन āḍhyakena
आढ्यकाभ्याम् āḍhyakābhyām
आढ्यकैः āḍhyakaiḥ
Dative आढ्यकाय āḍhyakāya
आढ्यकाभ्याम् āḍhyakābhyām
आढ्यकेभ्यः āḍhyakebhyaḥ
Ablative आढ्यकात् āḍhyakāt
आढ्यकाभ्याम् āḍhyakābhyām
आढ्यकेभ्यः āḍhyakebhyaḥ
Genitive आढ्यकस्य āḍhyakasya
आढ्यकयोः āḍhyakayoḥ
आढ्यकानाम् āḍhyakānām
Locative आढ्यके āḍhyake
आढ्यकयोः āḍhyakayoḥ
आढ्यकेषु āḍhyakeṣu