Singular | Dual | Plural | |
Nominative |
आढ्याडुः
āḍhyāḍuḥ |
आढ्याडू
āḍhyāḍū |
आढ्याडवः
āḍhyāḍavaḥ |
Vocative |
आढ्याडो
āḍhyāḍo |
आढ्याडू
āḍhyāḍū |
आढ्याडवः
āḍhyāḍavaḥ |
Accusative |
आढ्याडुम्
āḍhyāḍum |
आढ्याडू
āḍhyāḍū |
आढ्याडून्
āḍhyāḍūn |
Instrumental |
आढ्याडुना
āḍhyāḍunā |
आढ्याडुभ्याम्
āḍhyāḍubhyām |
आढ्याडुभिः
āḍhyāḍubhiḥ |
Dative |
आढ्याडवे
āḍhyāḍave |
आढ्याडुभ्याम्
āḍhyāḍubhyām |
आढ्याडुभ्यः
āḍhyāḍubhyaḥ |
Ablative |
आढ्याडोः
āḍhyāḍoḥ |
आढ्याडुभ्याम्
āḍhyāḍubhyām |
आढ्याडुभ्यः
āḍhyāḍubhyaḥ |
Genitive |
आढ्याडोः
āḍhyāḍoḥ |
आढ्याड्वोः
āḍhyāḍvoḥ |
आढ्याडूनाम्
āḍhyāḍūnām |
Locative |
आढ्याडौ
āḍhyāḍau |
आढ्याड्वोः
āḍhyāḍvoḥ |
आढ्याडुषु
āḍhyāḍuṣu |