Sanskrit tools

Sanskrit declension


Declension of आढ्याडु āḍhyāḍu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आढ्याडुः āḍhyāḍuḥ
आढ्याडू āḍhyāḍū
आढ्याडवः āḍhyāḍavaḥ
Vocative आढ्याडो āḍhyāḍo
आढ्याडू āḍhyāḍū
आढ्याडवः āḍhyāḍavaḥ
Accusative आढ्याडुम् āḍhyāḍum
आढ्याडू āḍhyāḍū
आढ्याडूः āḍhyāḍūḥ
Instrumental आढ्याड्वा āḍhyāḍvā
आढ्याडुभ्याम् āḍhyāḍubhyām
आढ्याडुभिः āḍhyāḍubhiḥ
Dative आढ्याडवे āḍhyāḍave
आढ्याड्वै āḍhyāḍvai
आढ्याडुभ्याम् āḍhyāḍubhyām
आढ्याडुभ्यः āḍhyāḍubhyaḥ
Ablative आढ्याडोः āḍhyāḍoḥ
आढ्याड्वाः āḍhyāḍvāḥ
आढ्याडुभ्याम् āḍhyāḍubhyām
आढ्याडुभ्यः āḍhyāḍubhyaḥ
Genitive आढ्याडोः āḍhyāḍoḥ
आढ्याड्वाः āḍhyāḍvāḥ
आढ्याड्वोः āḍhyāḍvoḥ
आढ्याडूनाम् āḍhyāḍūnām
Locative आढ्याडौ āḍhyāḍau
आढ्याड्वाम् āḍhyāḍvām
आढ्याड्वोः āḍhyāḍvoḥ
आढ्याडुषु āḍhyāḍuṣu