Singular | Dual | Plural | |
Nominative |
आढ्याडुः
āḍhyāḍuḥ |
आढ्याडू
āḍhyāḍū |
आढ्याडवः
āḍhyāḍavaḥ |
Vocative |
आढ्याडो
āḍhyāḍo |
आढ्याडू
āḍhyāḍū |
आढ्याडवः
āḍhyāḍavaḥ |
Accusative |
आढ्याडुम्
āḍhyāḍum |
आढ्याडू
āḍhyāḍū |
आढ्याडूः
āḍhyāḍūḥ |
Instrumental |
आढ्याड्वा
āḍhyāḍvā |
आढ्याडुभ्याम्
āḍhyāḍubhyām |
आढ्याडुभिः
āḍhyāḍubhiḥ |
Dative |
आढ्याडवे
āḍhyāḍave आढ्याड्वै āḍhyāḍvai |
आढ्याडुभ्याम्
āḍhyāḍubhyām |
आढ्याडुभ्यः
āḍhyāḍubhyaḥ |
Ablative |
आढ्याडोः
āḍhyāḍoḥ आढ्याड्वाः āḍhyāḍvāḥ |
आढ्याडुभ्याम्
āḍhyāḍubhyām |
आढ्याडुभ्यः
āḍhyāḍubhyaḥ |
Genitive |
आढ्याडोः
āḍhyāḍoḥ आढ्याड्वाः āḍhyāḍvāḥ |
आढ्याड्वोः
āḍhyāḍvoḥ |
आढ्याडूनाम्
āḍhyāḍūnām |
Locative |
आढ्याडौ
āḍhyāḍau आढ्याड्वाम् āḍhyāḍvām |
आढ्याड्वोः
āḍhyāḍvoḥ |
आढ्याडुषु
āḍhyāḍuṣu |