Singular | Dual | Plural | |
Nominative |
आणका
āṇakā |
आणके
āṇake |
आणकाः
āṇakāḥ |
Vocative |
आणके
āṇake |
आणके
āṇake |
आणकाः
āṇakāḥ |
Accusative |
आणकाम्
āṇakām |
आणके
āṇake |
आणकाः
āṇakāḥ |
Instrumental |
आणकया
āṇakayā |
आणकाभ्याम्
āṇakābhyām |
आणकाभिः
āṇakābhiḥ |
Dative |
आणकायै
āṇakāyai |
आणकाभ्याम्
āṇakābhyām |
आणकाभ्यः
āṇakābhyaḥ |
Ablative |
आणकायाः
āṇakāyāḥ |
आणकाभ्याम्
āṇakābhyām |
आणकाभ्यः
āṇakābhyaḥ |
Genitive |
आणकायाः
āṇakāyāḥ |
आणकयोः
āṇakayoḥ |
आणकानाम्
āṇakānām |
Locative |
आणकायाम्
āṇakāyām |
आणकयोः
āṇakayoḥ |
आणकासु
āṇakāsu |