Singular | Dual | Plural | |
Nominative |
आणकम्
āṇakam |
आणके
āṇake |
आणकानि
āṇakāni |
Vocative |
आणक
āṇaka |
आणके
āṇake |
आणकानि
āṇakāni |
Accusative |
आणकम्
āṇakam |
आणके
āṇake |
आणकानि
āṇakāni |
Instrumental |
आणकेन
āṇakena |
आणकाभ्याम्
āṇakābhyām |
आणकैः
āṇakaiḥ |
Dative |
आणकाय
āṇakāya |
आणकाभ्याम्
āṇakābhyām |
आणकेभ्यः
āṇakebhyaḥ |
Ablative |
आणकात्
āṇakāt |
आणकाभ्याम्
āṇakābhyām |
आणकेभ्यः
āṇakebhyaḥ |
Genitive |
आणकस्य
āṇakasya |
आणकयोः
āṇakayoḥ |
आणकानाम्
āṇakānām |
Locative |
आणके
āṇake |
आणकयोः
āṇakayoḥ |
आणकेषु
āṇakeṣu |