Sanskrit tools

Sanskrit declension


Declension of आण्ड āṇḍa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आण्डम् āṇḍam
आण्डे āṇḍe
आण्डानि āṇḍāni
Vocative आण्ड āṇḍa
आण्डे āṇḍe
आण्डानि āṇḍāni
Accusative आण्डम् āṇḍam
आण्डे āṇḍe
आण्डानि āṇḍāni
Instrumental आण्डेन āṇḍena
आण्डाभ्याम् āṇḍābhyām
आण्डैः āṇḍaiḥ
Dative आण्डाय āṇḍāya
आण्डाभ्याम् āṇḍābhyām
आण्डेभ्यः āṇḍebhyaḥ
Ablative आण्डात् āṇḍāt
आण्डाभ्याम् āṇḍābhyām
आण्डेभ्यः āṇḍebhyaḥ
Genitive आण्डस्य āṇḍasya
आण्डयोः āṇḍayoḥ
आण्डानाम् āṇḍānām
Locative आण्डे āṇḍe
आण्डयोः āṇḍayoḥ
आण्डेषु āṇḍeṣu