Sanskrit tools

Sanskrit declension


Declension of आण्डज āṇḍaja, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आण्डजम् āṇḍajam
आण्डजे āṇḍaje
आण्डजानि āṇḍajāni
Vocative आण्डज āṇḍaja
आण्डजे āṇḍaje
आण्डजानि āṇḍajāni
Accusative आण्डजम् āṇḍajam
आण्डजे āṇḍaje
आण्डजानि āṇḍajāni
Instrumental आण्डजेन āṇḍajena
आण्डजाभ्याम् āṇḍajābhyām
आण्डजैः āṇḍajaiḥ
Dative आण्डजाय āṇḍajāya
आण्डजाभ्याम् āṇḍajābhyām
आण्डजेभ्यः āṇḍajebhyaḥ
Ablative आण्डजात् āṇḍajāt
आण्डजाभ्याम् āṇḍajābhyām
आण्डजेभ्यः āṇḍajebhyaḥ
Genitive आण्डजस्य āṇḍajasya
आण्डजयोः āṇḍajayoḥ
आण्डजानाम् āṇḍajānām
Locative आण्डजे āṇḍaje
आण्डजयोः āṇḍajayoḥ
आण्डजेषु āṇḍajeṣu