Sanskrit tools

Sanskrit declension


Declension of आण्डायन āṇḍāyana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आण्डायनः āṇḍāyanaḥ
आण्डायनौ āṇḍāyanau
आण्डायनाः āṇḍāyanāḥ
Vocative आण्डायन āṇḍāyana
आण्डायनौ āṇḍāyanau
आण्डायनाः āṇḍāyanāḥ
Accusative आण्डायनम् āṇḍāyanam
आण्डायनौ āṇḍāyanau
आण्डायनान् āṇḍāyanān
Instrumental आण्डायनेन āṇḍāyanena
आण्डायनाभ्याम् āṇḍāyanābhyām
आण्डायनैः āṇḍāyanaiḥ
Dative आण्डायनाय āṇḍāyanāya
आण्डायनाभ्याम् āṇḍāyanābhyām
आण्डायनेभ्यः āṇḍāyanebhyaḥ
Ablative आण्डायनात् āṇḍāyanāt
आण्डायनाभ्याम् āṇḍāyanābhyām
आण्डायनेभ्यः āṇḍāyanebhyaḥ
Genitive आण्डायनस्य āṇḍāyanasya
आण्डायनयोः āṇḍāyanayoḥ
आण्डायनानाम् āṇḍāyanānām
Locative आण्डायने āṇḍāyane
आण्डायनयोः āṇḍāyanayoḥ
आण्डायनेषु āṇḍāyaneṣu