| Singular | Dual | Plural |
Nominative |
आण्डायना
āṇḍāyanā
|
आण्डायने
āṇḍāyane
|
आण्डायनाः
āṇḍāyanāḥ
|
Vocative |
आण्डायने
āṇḍāyane
|
आण्डायने
āṇḍāyane
|
आण्डायनाः
āṇḍāyanāḥ
|
Accusative |
आण्डायनाम्
āṇḍāyanām
|
आण्डायने
āṇḍāyane
|
आण्डायनाः
āṇḍāyanāḥ
|
Instrumental |
आण्डायनया
āṇḍāyanayā
|
आण्डायनाभ्याम्
āṇḍāyanābhyām
|
आण्डायनाभिः
āṇḍāyanābhiḥ
|
Dative |
आण्डायनायै
āṇḍāyanāyai
|
आण्डायनाभ्याम्
āṇḍāyanābhyām
|
आण्डायनाभ्यः
āṇḍāyanābhyaḥ
|
Ablative |
आण्डायनायाः
āṇḍāyanāyāḥ
|
आण्डायनाभ्याम्
āṇḍāyanābhyām
|
आण्डायनाभ्यः
āṇḍāyanābhyaḥ
|
Genitive |
आण्डायनायाः
āṇḍāyanāyāḥ
|
आण्डायनयोः
āṇḍāyanayoḥ
|
आण्डायनानाम्
āṇḍāyanānām
|
Locative |
आण्डायनायाम्
āṇḍāyanāyām
|
आण्डायनयोः
āṇḍāyanayoḥ
|
आण्डायनासु
āṇḍāyanāsu
|