Sanskrit tools

Sanskrit declension


Declension of आतङ्क ātaṅka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतङ्कः ātaṅkaḥ
आतङ्कौ ātaṅkau
आतङ्काः ātaṅkāḥ
Vocative आतङ्क ātaṅka
आतङ्कौ ātaṅkau
आतङ्काः ātaṅkāḥ
Accusative आतङ्कम् ātaṅkam
आतङ्कौ ātaṅkau
आतङ्कान् ātaṅkān
Instrumental आतङ्केन ātaṅkena
आतङ्काभ्याम् ātaṅkābhyām
आतङ्कैः ātaṅkaiḥ
Dative आतङ्काय ātaṅkāya
आतङ्काभ्याम् ātaṅkābhyām
आतङ्केभ्यः ātaṅkebhyaḥ
Ablative आतङ्कात् ātaṅkāt
आतङ्काभ्याम् ātaṅkābhyām
आतङ्केभ्यः ātaṅkebhyaḥ
Genitive आतङ्कस्य ātaṅkasya
आतङ्कयोः ātaṅkayoḥ
आतङ्कानाम् ātaṅkānām
Locative आतङ्के ātaṅke
आतङ्कयोः ātaṅkayoḥ
आतङ्केषु ātaṅkeṣu