Singular | Dual | Plural | |
Nominative |
आतङ्कः
ātaṅkaḥ |
आतङ्कौ
ātaṅkau |
आतङ्काः
ātaṅkāḥ |
Vocative |
आतङ्क
ātaṅka |
आतङ्कौ
ātaṅkau |
आतङ्काः
ātaṅkāḥ |
Accusative |
आतङ्कम्
ātaṅkam |
आतङ्कौ
ātaṅkau |
आतङ्कान्
ātaṅkān |
Instrumental |
आतङ्केन
ātaṅkena |
आतङ्काभ्याम्
ātaṅkābhyām |
आतङ्कैः
ātaṅkaiḥ |
Dative |
आतङ्काय
ātaṅkāya |
आतङ्काभ्याम्
ātaṅkābhyām |
आतङ्केभ्यः
ātaṅkebhyaḥ |
Ablative |
आतङ्कात्
ātaṅkāt |
आतङ्काभ्याम्
ātaṅkābhyām |
आतङ्केभ्यः
ātaṅkebhyaḥ |
Genitive |
आतङ्कस्य
ātaṅkasya |
आतङ्कयोः
ātaṅkayoḥ |
आतङ्कानाम्
ātaṅkānām |
Locative |
आतङ्के
ātaṅke |
आतङ्कयोः
ātaṅkayoḥ |
आतङ्केषु
ātaṅkeṣu |