Singular | Dual | Plural | |
Nominative |
आतङ्क्या
ātaṅkyā |
आतङ्क्ये
ātaṅkye |
आतङ्क्याः
ātaṅkyāḥ |
Vocative |
आतङ्क्ये
ātaṅkye |
आतङ्क्ये
ātaṅkye |
आतङ्क्याः
ātaṅkyāḥ |
Accusative |
आतङ्क्याम्
ātaṅkyām |
आतङ्क्ये
ātaṅkye |
आतङ्क्याः
ātaṅkyāḥ |
Instrumental |
आतङ्क्यया
ātaṅkyayā |
आतङ्क्याभ्याम्
ātaṅkyābhyām |
आतङ्क्याभिः
ātaṅkyābhiḥ |
Dative |
आतङ्क्यायै
ātaṅkyāyai |
आतङ्क्याभ्याम्
ātaṅkyābhyām |
आतङ्क्याभ्यः
ātaṅkyābhyaḥ |
Ablative |
आतङ्क्यायाः
ātaṅkyāyāḥ |
आतङ्क्याभ्याम्
ātaṅkyābhyām |
आतङ्क्याभ्यः
ātaṅkyābhyaḥ |
Genitive |
आतङ्क्यायाः
ātaṅkyāyāḥ |
आतङ्क्ययोः
ātaṅkyayoḥ |
आतङ्क्यानाम्
ātaṅkyānām |
Locative |
आतङ्क्यायाम्
ātaṅkyāyām |
आतङ्क्ययोः
ātaṅkyayoḥ |
आतङ्क्यासु
ātaṅkyāsu |