Sanskrit tools

Sanskrit declension


Declension of आतङ्क्य ātaṅkya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतङ्क्यम् ātaṅkyam
आतङ्क्ये ātaṅkye
आतङ्क्यानि ātaṅkyāni
Vocative आतङ्क्य ātaṅkya
आतङ्क्ये ātaṅkye
आतङ्क्यानि ātaṅkyāni
Accusative आतङ्क्यम् ātaṅkyam
आतङ्क्ये ātaṅkye
आतङ्क्यानि ātaṅkyāni
Instrumental आतङ्क्येन ātaṅkyena
आतङ्क्याभ्याम् ātaṅkyābhyām
आतङ्क्यैः ātaṅkyaiḥ
Dative आतङ्क्याय ātaṅkyāya
आतङ्क्याभ्याम् ātaṅkyābhyām
आतङ्क्येभ्यः ātaṅkyebhyaḥ
Ablative आतङ्क्यात् ātaṅkyāt
आतङ्क्याभ्याम् ātaṅkyābhyām
आतङ्क्येभ्यः ātaṅkyebhyaḥ
Genitive आतङ्क्यस्य ātaṅkyasya
आतङ्क्ययोः ātaṅkyayoḥ
आतङ्क्यानाम् ātaṅkyānām
Locative आतङ्क्ये ātaṅkye
आतङ्क्ययोः ātaṅkyayoḥ
आतङ्क्येषु ātaṅkyeṣu