Singular | Dual | Plural | |
Nominative |
आतञ्चनम्
ātañcanam |
आतञ्चने
ātañcane |
आतञ्चनानि
ātañcanāni |
Vocative |
आतञ्चन
ātañcana |
आतञ्चने
ātañcane |
आतञ्चनानि
ātañcanāni |
Accusative |
आतञ्चनम्
ātañcanam |
आतञ्चने
ātañcane |
आतञ्चनानि
ātañcanāni |
Instrumental |
आतञ्चनेन
ātañcanena |
आतञ्चनाभ्याम्
ātañcanābhyām |
आतञ्चनैः
ātañcanaiḥ |
Dative |
आतञ्चनाय
ātañcanāya |
आतञ्चनाभ्याम्
ātañcanābhyām |
आतञ्चनेभ्यः
ātañcanebhyaḥ |
Ablative |
आतञ्चनात्
ātañcanāt |
आतञ्चनाभ्याम्
ātañcanābhyām |
आतञ्चनेभ्यः
ātañcanebhyaḥ |
Genitive |
आतञ्चनस्य
ātañcanasya |
आतञ्चनयोः
ātañcanayoḥ |
आतञ्चनानाम्
ātañcanānām |
Locative |
आतञ्चने
ātañcane |
आतञ्चनयोः
ātañcanayoḥ |
आतञ्चनेषु
ātañcaneṣu |