Sanskrit tools

Sanskrit declension


Declension of आतञ्चन ātañcana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतञ्चनम् ātañcanam
आतञ्चने ātañcane
आतञ्चनानि ātañcanāni
Vocative आतञ्चन ātañcana
आतञ्चने ātañcane
आतञ्चनानि ātañcanāni
Accusative आतञ्चनम् ātañcanam
आतञ्चने ātañcane
आतञ्चनानि ātañcanāni
Instrumental आतञ्चनेन ātañcanena
आतञ्चनाभ्याम् ātañcanābhyām
आतञ्चनैः ātañcanaiḥ
Dative आतञ्चनाय ātañcanāya
आतञ्चनाभ्याम् ātañcanābhyām
आतञ्चनेभ्यः ātañcanebhyaḥ
Ablative आतञ्चनात् ātañcanāt
आतञ्चनाभ्याम् ātañcanābhyām
आतञ्चनेभ्यः ātañcanebhyaḥ
Genitive आतञ्चनस्य ātañcanasya
आतञ्चनयोः ātañcanayoḥ
आतञ्चनानाम् ātañcanānām
Locative आतञ्चने ātañcane
आतञ्चनयोः ātañcanayoḥ
आतञ्चनेषु ātañcaneṣu