Sanskrit tools

Sanskrit declension


Declension of आतता ātatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतता ātatā
आतते ātate
आतताः ātatāḥ
Vocative आतते ātate
आतते ātate
आतताः ātatāḥ
Accusative आतताम् ātatām
आतते ātate
आतताः ātatāḥ
Instrumental आततया ātatayā
आतताभ्याम् ātatābhyām
आतताभिः ātatābhiḥ
Dative आततायै ātatāyai
आतताभ्याम् ātatābhyām
आतताभ्यः ātatābhyaḥ
Ablative आततायाः ātatāyāḥ
आतताभ्याम् ātatābhyām
आतताभ्यः ātatābhyaḥ
Genitive आततायाः ātatāyāḥ
आततयोः ātatayoḥ
आततानाम् ātatānām
Locative आततायाम् ātatāyām
आततयोः ātatayoḥ
आततासु ātatāsu