Singular | Dual | Plural | |
Nominative |
आतता
ātatā |
आतते
ātate |
आतताः
ātatāḥ |
Vocative |
आतते
ātate |
आतते
ātate |
आतताः
ātatāḥ |
Accusative |
आतताम्
ātatām |
आतते
ātate |
आतताः
ātatāḥ |
Instrumental |
आततया
ātatayā |
आतताभ्याम्
ātatābhyām |
आतताभिः
ātatābhiḥ |
Dative |
आततायै
ātatāyai |
आतताभ्याम्
ātatābhyām |
आतताभ्यः
ātatābhyaḥ |
Ablative |
आततायाः
ātatāyāḥ |
आतताभ्याम्
ātatābhyām |
आतताभ्यः
ātatābhyaḥ |
Genitive |
आततायाः
ātatāyāḥ |
आततयोः
ātatayoḥ |
आततानाम्
ātatānām |
Locative |
आततायाम्
ātatāyām |
आततयोः
ātatayoḥ |
आततासु
ātatāsu |