Singular | Dual | Plural | |
Nominative |
आततावि
ātatāvi |
आतताविनी
ātatāvinī |
आततावीनि
ātatāvīni |
Vocative |
आततावि
ātatāvi आतताविन् ātatāvin |
आतताविनी
ātatāvinī |
आततावीनि
ātatāvīni |
Accusative |
आततावि
ātatāvi |
आतताविनी
ātatāvinī |
आततावीनि
ātatāvīni |
Instrumental |
आतताविना
ātatāvinā |
आतताविभ्याम्
ātatāvibhyām |
आतताविभिः
ātatāvibhiḥ |
Dative |
आतताविने
ātatāvine |
आतताविभ्याम्
ātatāvibhyām |
आतताविभ्यः
ātatāvibhyaḥ |
Ablative |
आतताविनः
ātatāvinaḥ |
आतताविभ्याम्
ātatāvibhyām |
आतताविभ्यः
ātatāvibhyaḥ |
Genitive |
आतताविनः
ātatāvinaḥ |
आतताविनोः
ātatāvinoḥ |
आतताविनाम्
ātatāvinām |
Locative |
आतताविनि
ātatāvini |
आतताविनोः
ātatāvinoḥ |
आतताविषु
ātatāviṣu |