Singular | Dual | Plural | |
Nominative |
आतनिः
ātaniḥ |
आतनी
ātanī |
आतनयः
ātanayaḥ |
Vocative |
आतने
ātane |
आतनी
ātanī |
आतनयः
ātanayaḥ |
Accusative |
आतनिम्
ātanim |
आतनी
ātanī |
आतनीन्
ātanīn |
Instrumental |
आतनिना
ātaninā |
आतनिभ्याम्
ātanibhyām |
आतनिभिः
ātanibhiḥ |
Dative |
आतनये
ātanaye |
आतनिभ्याम्
ātanibhyām |
आतनिभ्यः
ātanibhyaḥ |
Ablative |
आतनेः
ātaneḥ |
आतनिभ्याम्
ātanibhyām |
आतनिभ्यः
ātanibhyaḥ |
Genitive |
आतनेः
ātaneḥ |
आतन्योः
ātanyoḥ |
आतनीनाम्
ātanīnām |
Locative |
आतनौ
ātanau |
आतन्योः
ātanyoḥ |
आतनिषु
ātaniṣu |