Singular | Dual | Plural | |
Nominative |
आतनिः
ātaniḥ |
आतनी
ātanī |
आतनयः
ātanayaḥ |
Vocative |
आतने
ātane |
आतनी
ātanī |
आतनयः
ātanayaḥ |
Accusative |
आतनिम्
ātanim |
आतनी
ātanī |
आतनीः
ātanīḥ |
Instrumental |
आतन्या
ātanyā |
आतनिभ्याम्
ātanibhyām |
आतनिभिः
ātanibhiḥ |
Dative |
आतनये
ātanaye आतन्यै ātanyai |
आतनिभ्याम्
ātanibhyām |
आतनिभ्यः
ātanibhyaḥ |
Ablative |
आतनेः
ātaneḥ आतन्याः ātanyāḥ |
आतनिभ्याम्
ātanibhyām |
आतनिभ्यः
ātanibhyaḥ |
Genitive |
आतनेः
ātaneḥ आतन्याः ātanyāḥ |
आतन्योः
ātanyoḥ |
आतनीनाम्
ātanīnām |
Locative |
आतनौ
ātanau आतन्याम् ātanyām |
आतन्योः
ātanyoḥ |
आतनिषु
ātaniṣu |