Singular | Dual | Plural | |
Nominative |
आतानः
ātānaḥ |
आतानौ
ātānau |
आतानाः
ātānāḥ |
Vocative |
आतान
ātāna |
आतानौ
ātānau |
आतानाः
ātānāḥ |
Accusative |
आतानम्
ātānam |
आतानौ
ātānau |
आतानान्
ātānān |
Instrumental |
आतानेन
ātānena |
आतानाभ्याम्
ātānābhyām |
आतानैः
ātānaiḥ |
Dative |
आतानाय
ātānāya |
आतानाभ्याम्
ātānābhyām |
आतानेभ्यः
ātānebhyaḥ |
Ablative |
आतानात्
ātānāt |
आतानाभ्याम्
ātānābhyām |
आतानेभ्यः
ātānebhyaḥ |
Genitive |
आतानस्य
ātānasya |
आतानयोः
ātānayoḥ |
आतानानाम्
ātānānām |
Locative |
आताने
ātāne |
आतानयोः
ātānayoḥ |
आतानेषु
ātāneṣu |