Singular | Dual | Plural | |
Nominative |
आतायी
ātāyī |
आतायिनौ
ātāyinau |
आतायिनः
ātāyinaḥ |
Vocative |
आतायिन्
ātāyin |
आतायिनौ
ātāyinau |
आतायिनः
ātāyinaḥ |
Accusative |
आतायिनम्
ātāyinam |
आतायिनौ
ātāyinau |
आतायिनः
ātāyinaḥ |
Instrumental |
आतायिना
ātāyinā |
आतायिभ्याम्
ātāyibhyām |
आतायिभिः
ātāyibhiḥ |
Dative |
आतायिने
ātāyine |
आतायिभ्याम्
ātāyibhyām |
आतायिभ्यः
ātāyibhyaḥ |
Ablative |
आतायिनः
ātāyinaḥ |
आतायिभ्याम्
ātāyibhyām |
आतायिभ्यः
ātāyibhyaḥ |
Genitive |
आतायिनः
ātāyinaḥ |
आतायिनोः
ātāyinoḥ |
आतायिनाम्
ātāyinām |
Locative |
आतायिनि
ātāyini |
आतायिनोः
ātāyinoḥ |
आतायिषु
ātāyiṣu |