Singular | Dual | Plural | |
Nominative |
आतपम्
ātapam |
आतपे
ātape |
आतपानि
ātapāni |
Vocative |
आतप
ātapa |
आतपे
ātape |
आतपानि
ātapāni |
Accusative |
आतपम्
ātapam |
आतपे
ātape |
आतपानि
ātapāni |
Instrumental |
आतपेन
ātapena |
आतपाभ्याम्
ātapābhyām |
आतपैः
ātapaiḥ |
Dative |
आतपाय
ātapāya |
आतपाभ्याम्
ātapābhyām |
आतपेभ्यः
ātapebhyaḥ |
Ablative |
आतपात्
ātapāt |
आतपाभ्याम्
ātapābhyām |
आतपेभ्यः
ātapebhyaḥ |
Genitive |
आतपस्य
ātapasya |
आतपयोः
ātapayoḥ |
आतपानाम्
ātapānām |
Locative |
आतपे
ātape |
आतपयोः
ātapayoḥ |
आतपेषु
ātapeṣu |