Sanskrit tools

Sanskrit declension


Declension of आतपत्रायित ātapatrāyita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतपत्रायितः ātapatrāyitaḥ
आतपत्रायितौ ātapatrāyitau
आतपत्रायिताः ātapatrāyitāḥ
Vocative आतपत्रायित ātapatrāyita
आतपत्रायितौ ātapatrāyitau
आतपत्रायिताः ātapatrāyitāḥ
Accusative आतपत्रायितम् ātapatrāyitam
आतपत्रायितौ ātapatrāyitau
आतपत्रायितान् ātapatrāyitān
Instrumental आतपत्रायितेन ātapatrāyitena
आतपत्रायिताभ्याम् ātapatrāyitābhyām
आतपत्रायितैः ātapatrāyitaiḥ
Dative आतपत्रायिताय ātapatrāyitāya
आतपत्रायिताभ्याम् ātapatrāyitābhyām
आतपत्रायितेभ्यः ātapatrāyitebhyaḥ
Ablative आतपत्रायितात् ātapatrāyitāt
आतपत्रायिताभ्याम् ātapatrāyitābhyām
आतपत्रायितेभ्यः ātapatrāyitebhyaḥ
Genitive आतपत्रायितस्य ātapatrāyitasya
आतपत्रायितयोः ātapatrāyitayoḥ
आतपत्रायितानाम् ātapatrāyitānām
Locative आतपत्रायिते ātapatrāyite
आतपत्रायितयोः ātapatrāyitayoḥ
आतपत्रायितेषु ātapatrāyiteṣu