Sanskrit tools

Sanskrit declension


Declension of आतपत्रायिता ātapatrāyitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतपत्रायिता ātapatrāyitā
आतपत्रायिते ātapatrāyite
आतपत्रायिताः ātapatrāyitāḥ
Vocative आतपत्रायिते ātapatrāyite
आतपत्रायिते ātapatrāyite
आतपत्रायिताः ātapatrāyitāḥ
Accusative आतपत्रायिताम् ātapatrāyitām
आतपत्रायिते ātapatrāyite
आतपत्रायिताः ātapatrāyitāḥ
Instrumental आतपत्रायितया ātapatrāyitayā
आतपत्रायिताभ्याम् ātapatrāyitābhyām
आतपत्रायिताभिः ātapatrāyitābhiḥ
Dative आतपत्रायितायै ātapatrāyitāyai
आतपत्रायिताभ्याम् ātapatrāyitābhyām
आतपत्रायिताभ्यः ātapatrāyitābhyaḥ
Ablative आतपत्रायितायाः ātapatrāyitāyāḥ
आतपत्रायिताभ्याम् ātapatrāyitābhyām
आतपत्रायिताभ्यः ātapatrāyitābhyaḥ
Genitive आतपत्रायितायाः ātapatrāyitāyāḥ
आतपत्रायितयोः ātapatrāyitayoḥ
आतपत्रायितानाम् ātapatrāyitānām
Locative आतपत्रायितायाम् ātapatrāyitāyām
आतपत्रायितयोः ātapatrāyitayoḥ
आतपत्रायितासु ātapatrāyitāsu