Singular | Dual | Plural | |
Nominative |
आतपवान्
ātapavān |
आतपवन्तौ
ātapavantau |
आतपवन्तः
ātapavantaḥ |
Vocative |
आतपवन्
ātapavan |
आतपवन्तौ
ātapavantau |
आतपवन्तः
ātapavantaḥ |
Accusative |
आतपवन्तम्
ātapavantam |
आतपवन्तौ
ātapavantau |
आतपवतः
ātapavataḥ |
Instrumental |
आतपवता
ātapavatā |
आतपवद्भ्याम्
ātapavadbhyām |
आतपवद्भिः
ātapavadbhiḥ |
Dative |
आतपवते
ātapavate |
आतपवद्भ्याम्
ātapavadbhyām |
आतपवद्भ्यः
ātapavadbhyaḥ |
Ablative |
आतपवतः
ātapavataḥ |
आतपवद्भ्याम्
ātapavadbhyām |
आतपवद्भ्यः
ātapavadbhyaḥ |
Genitive |
आतपवतः
ātapavataḥ |
आतपवतोः
ātapavatoḥ |
आतपवताम्
ātapavatām |
Locative |
आतपवति
ātapavati |
आतपवतोः
ātapavatoḥ |
आतपवत्सु
ātapavatsu |