| Singular | Dual | Plural |
Nominative |
आतपवर्ष्या
ātapavarṣyā
|
आतपवर्ष्ये
ātapavarṣye
|
आतपवर्ष्याः
ātapavarṣyāḥ
|
Vocative |
आतपवर्ष्ये
ātapavarṣye
|
आतपवर्ष्ये
ātapavarṣye
|
आतपवर्ष्याः
ātapavarṣyāḥ
|
Accusative |
आतपवर्ष्याम्
ātapavarṣyām
|
आतपवर्ष्ये
ātapavarṣye
|
आतपवर्ष्याः
ātapavarṣyāḥ
|
Instrumental |
आतपवर्ष्यया
ātapavarṣyayā
|
आतपवर्ष्याभ्याम्
ātapavarṣyābhyām
|
आतपवर्ष्याभिः
ātapavarṣyābhiḥ
|
Dative |
आतपवर्ष्यायै
ātapavarṣyāyai
|
आतपवर्ष्याभ्याम्
ātapavarṣyābhyām
|
आतपवर्ष्याभ्यः
ātapavarṣyābhyaḥ
|
Ablative |
आतपवर्ष्यायाः
ātapavarṣyāyāḥ
|
आतपवर्ष्याभ्याम्
ātapavarṣyābhyām
|
आतपवर्ष्याभ्यः
ātapavarṣyābhyaḥ
|
Genitive |
आतपवर्ष्यायाः
ātapavarṣyāyāḥ
|
आतपवर्ष्ययोः
ātapavarṣyayoḥ
|
आतपवर्ष्याणाम्
ātapavarṣyāṇām
|
Locative |
आतपवर्ष्यायाम्
ātapavarṣyāyām
|
आतपवर्ष्ययोः
ātapavarṣyayoḥ
|
आतपवर्ष्यासु
ātapavarṣyāsu
|