| Singular | Dual | Plural |
Nominative |
आतपवर्ष्यम्
ātapavarṣyam
|
आतपवर्ष्ये
ātapavarṣye
|
आतपवर्ष्याणि
ātapavarṣyāṇi
|
Vocative |
आतपवर्ष्य
ātapavarṣya
|
आतपवर्ष्ये
ātapavarṣye
|
आतपवर्ष्याणि
ātapavarṣyāṇi
|
Accusative |
आतपवर्ष्यम्
ātapavarṣyam
|
आतपवर्ष्ये
ātapavarṣye
|
आतपवर्ष्याणि
ātapavarṣyāṇi
|
Instrumental |
आतपवर्ष्येण
ātapavarṣyeṇa
|
आतपवर्ष्याभ्याम्
ātapavarṣyābhyām
|
आतपवर्ष्यैः
ātapavarṣyaiḥ
|
Dative |
आतपवर्ष्याय
ātapavarṣyāya
|
आतपवर्ष्याभ्याम्
ātapavarṣyābhyām
|
आतपवर्ष्येभ्यः
ātapavarṣyebhyaḥ
|
Ablative |
आतपवर्ष्यात्
ātapavarṣyāt
|
आतपवर्ष्याभ्याम्
ātapavarṣyābhyām
|
आतपवर्ष्येभ्यः
ātapavarṣyebhyaḥ
|
Genitive |
आतपवर्ष्यस्य
ātapavarṣyasya
|
आतपवर्ष्ययोः
ātapavarṣyayoḥ
|
आतपवर्ष्याणाम्
ātapavarṣyāṇām
|
Locative |
आतपवर्ष्ये
ātapavarṣye
|
आतपवर्ष्ययोः
ātapavarṣyayoḥ
|
आतपवर्ष्येषु
ātapavarṣyeṣu
|