| Singular | Dual | Plural |
Nominative |
आतपवारणम्
ātapavāraṇam
|
आतपवारणे
ātapavāraṇe
|
आतपवारणानि
ātapavāraṇāni
|
Vocative |
आतपवारण
ātapavāraṇa
|
आतपवारणे
ātapavāraṇe
|
आतपवारणानि
ātapavāraṇāni
|
Accusative |
आतपवारणम्
ātapavāraṇam
|
आतपवारणे
ātapavāraṇe
|
आतपवारणानि
ātapavāraṇāni
|
Instrumental |
आतपवारणेन
ātapavāraṇena
|
आतपवारणाभ्याम्
ātapavāraṇābhyām
|
आतपवारणैः
ātapavāraṇaiḥ
|
Dative |
आतपवारणाय
ātapavāraṇāya
|
आतपवारणाभ्याम्
ātapavāraṇābhyām
|
आतपवारणेभ्यः
ātapavāraṇebhyaḥ
|
Ablative |
आतपवारणात्
ātapavāraṇāt
|
आतपवारणाभ्याम्
ātapavāraṇābhyām
|
आतपवारणेभ्यः
ātapavāraṇebhyaḥ
|
Genitive |
आतपवारणस्य
ātapavāraṇasya
|
आतपवारणयोः
ātapavāraṇayoḥ
|
आतपवारणानाम्
ātapavāraṇānām
|
Locative |
आतपवारणे
ātapavāraṇe
|
आतपवारणयोः
ātapavāraṇayoḥ
|
आतपवारणेषु
ātapavāraṇeṣu
|