Sanskrit tools

Sanskrit declension


Declension of आतपशुष्का ātapaśuṣkā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतपशुष्काः ātapaśuṣkāḥ
आतपशुष्कौ ātapaśuṣkau
आतपशुष्काः ātapaśuṣkāḥ
Vocative आतपशुष्काः ātapaśuṣkāḥ
आतपशुष्कौ ātapaśuṣkau
आतपशुष्काः ātapaśuṣkāḥ
Accusative आतपशुष्काम् ātapaśuṣkām
आतपशुष्कौ ātapaśuṣkau
आतपशुष्कः ātapaśuṣkaḥ
Instrumental आतपशुष्का ātapaśuṣkā
आतपशुष्काभ्याम् ātapaśuṣkābhyām
आतपशुष्काभिः ātapaśuṣkābhiḥ
Dative आतपशुष्के ātapaśuṣke
आतपशुष्काभ्याम् ātapaśuṣkābhyām
आतपशुष्काभ्यः ātapaśuṣkābhyaḥ
Ablative आतपशुष्कः ātapaśuṣkaḥ
आतपशुष्काभ्याम् ātapaśuṣkābhyām
आतपशुष्काभ्यः ātapaśuṣkābhyaḥ
Genitive आतपशुष्कः ātapaśuṣkaḥ
आतपशुष्कोः ātapaśuṣkoḥ
आतपशुष्काम् ātapaśuṣkām
Locative आतपशुष्कि ātapaśuṣki
आतपशुष्कोः ātapaśuṣkoḥ
आतपशुष्कासु ātapaśuṣkāsu