| Singular | Dual | Plural |
Nominative |
आतपशुष्काः
ātapaśuṣkāḥ
|
आतपशुष्कौ
ātapaśuṣkau
|
आतपशुष्काः
ātapaśuṣkāḥ
|
Vocative |
आतपशुष्काः
ātapaśuṣkāḥ
|
आतपशुष्कौ
ātapaśuṣkau
|
आतपशुष्काः
ātapaśuṣkāḥ
|
Accusative |
आतपशुष्काम्
ātapaśuṣkām
|
आतपशुष्कौ
ātapaśuṣkau
|
आतपशुष्कः
ātapaśuṣkaḥ
|
Instrumental |
आतपशुष्का
ātapaśuṣkā
|
आतपशुष्काभ्याम्
ātapaśuṣkābhyām
|
आतपशुष्काभिः
ātapaśuṣkābhiḥ
|
Dative |
आतपशुष्के
ātapaśuṣke
|
आतपशुष्काभ्याम्
ātapaśuṣkābhyām
|
आतपशुष्काभ्यः
ātapaśuṣkābhyaḥ
|
Ablative |
आतपशुष्कः
ātapaśuṣkaḥ
|
आतपशुष्काभ्याम्
ātapaśuṣkābhyām
|
आतपशुष्काभ्यः
ātapaśuṣkābhyaḥ
|
Genitive |
आतपशुष्कः
ātapaśuṣkaḥ
|
आतपशुष्कोः
ātapaśuṣkoḥ
|
आतपशुष्काम्
ātapaśuṣkām
|
Locative |
आतपशुष्कि
ātapaśuṣki
|
आतपशुष्कोः
ātapaśuṣkoḥ
|
आतपशुष्कासु
ātapaśuṣkāsu
|