| Singular | Dual | Plural |
Nominative |
आतपशुष्कम्
ātapaśuṣkam
|
आतपशुष्के
ātapaśuṣke
|
आतपशुष्काणि
ātapaśuṣkāṇi
|
Vocative |
आतपशुष्क
ātapaśuṣka
|
आतपशुष्के
ātapaśuṣke
|
आतपशुष्काणि
ātapaśuṣkāṇi
|
Accusative |
आतपशुष्कम्
ātapaśuṣkam
|
आतपशुष्के
ātapaśuṣke
|
आतपशुष्काणि
ātapaśuṣkāṇi
|
Instrumental |
आतपशुष्केण
ātapaśuṣkeṇa
|
आतपशुष्काभ्याम्
ātapaśuṣkābhyām
|
आतपशुष्कैः
ātapaśuṣkaiḥ
|
Dative |
आतपशुष्काय
ātapaśuṣkāya
|
आतपशुष्काभ्याम्
ātapaśuṣkābhyām
|
आतपशुष्केभ्यः
ātapaśuṣkebhyaḥ
|
Ablative |
आतपशुष्कात्
ātapaśuṣkāt
|
आतपशुष्काभ्याम्
ātapaśuṣkābhyām
|
आतपशुष्केभ्यः
ātapaśuṣkebhyaḥ
|
Genitive |
आतपशुष्कस्य
ātapaśuṣkasya
|
आतपशुष्कयोः
ātapaśuṣkayoḥ
|
आतपशुष्काणाम्
ātapaśuṣkāṇām
|
Locative |
आतपशुष्के
ātapaśuṣke
|
आतपशुष्कयोः
ātapaśuṣkayoḥ
|
आतपशुष्केषु
ātapaśuṣkeṣu
|