Sanskrit tools

Sanskrit declension


Declension of आतपशुष्क ātapaśuṣka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतपशुष्कम् ātapaśuṣkam
आतपशुष्के ātapaśuṣke
आतपशुष्काणि ātapaśuṣkāṇi
Vocative आतपशुष्क ātapaśuṣka
आतपशुष्के ātapaśuṣke
आतपशुष्काणि ātapaśuṣkāṇi
Accusative आतपशुष्कम् ātapaśuṣkam
आतपशुष्के ātapaśuṣke
आतपशुष्काणि ātapaśuṣkāṇi
Instrumental आतपशुष्केण ātapaśuṣkeṇa
आतपशुष्काभ्याम् ātapaśuṣkābhyām
आतपशुष्कैः ātapaśuṣkaiḥ
Dative आतपशुष्काय ātapaśuṣkāya
आतपशुष्काभ्याम् ātapaśuṣkābhyām
आतपशुष्केभ्यः ātapaśuṣkebhyaḥ
Ablative आतपशुष्कात् ātapaśuṣkāt
आतपशुष्काभ्याम् ātapaśuṣkābhyām
आतपशुष्केभ्यः ātapaśuṣkebhyaḥ
Genitive आतपशुष्कस्य ātapaśuṣkasya
आतपशुष्कयोः ātapaśuṣkayoḥ
आतपशुष्काणाम् ātapaśuṣkāṇām
Locative आतपशुष्के ātapaśuṣke
आतपशुष्कयोः ātapaśuṣkayoḥ
आतपशुष्केषु ātapaśuṣkeṣu