| Singular | Dual | Plural |
Nominative |
आतपात्ययः
ātapātyayaḥ
|
आतपात्ययौ
ātapātyayau
|
आतपात्ययाः
ātapātyayāḥ
|
Vocative |
आतपात्यय
ātapātyaya
|
आतपात्ययौ
ātapātyayau
|
आतपात्ययाः
ātapātyayāḥ
|
Accusative |
आतपात्ययम्
ātapātyayam
|
आतपात्ययौ
ātapātyayau
|
आतपात्ययान्
ātapātyayān
|
Instrumental |
आतपात्ययेन
ātapātyayena
|
आतपात्ययाभ्याम्
ātapātyayābhyām
|
आतपात्ययैः
ātapātyayaiḥ
|
Dative |
आतपात्ययाय
ātapātyayāya
|
आतपात्ययाभ्याम्
ātapātyayābhyām
|
आतपात्ययेभ्यः
ātapātyayebhyaḥ
|
Ablative |
आतपात्ययात्
ātapātyayāt
|
आतपात्ययाभ्याम्
ātapātyayābhyām
|
आतपात्ययेभ्यः
ātapātyayebhyaḥ
|
Genitive |
आतपात्ययस्य
ātapātyayasya
|
आतपात्यययोः
ātapātyayayoḥ
|
आतपात्ययानाम्
ātapātyayānām
|
Locative |
आतपात्यये
ātapātyaye
|
आतपात्यययोः
ātapātyayayoḥ
|
आतपात्ययेषु
ātapātyayeṣu
|