| Singular | Dual | Plural |
Nominative |
आतपापायः
ātapāpāyaḥ
|
आतपापायौ
ātapāpāyau
|
आतपापायाः
ātapāpāyāḥ
|
Vocative |
आतपापाय
ātapāpāya
|
आतपापायौ
ātapāpāyau
|
आतपापायाः
ātapāpāyāḥ
|
Accusative |
आतपापायम्
ātapāpāyam
|
आतपापायौ
ātapāpāyau
|
आतपापायान्
ātapāpāyān
|
Instrumental |
आतपापायेन
ātapāpāyena
|
आतपापायाभ्याम्
ātapāpāyābhyām
|
आतपापायैः
ātapāpāyaiḥ
|
Dative |
आतपापायाय
ātapāpāyāya
|
आतपापायाभ्याम्
ātapāpāyābhyām
|
आतपापायेभ्यः
ātapāpāyebhyaḥ
|
Ablative |
आतपापायात्
ātapāpāyāt
|
आतपापायाभ्याम्
ātapāpāyābhyām
|
आतपापायेभ्यः
ātapāpāyebhyaḥ
|
Genitive |
आतपापायस्य
ātapāpāyasya
|
आतपापाययोः
ātapāpāyayoḥ
|
आतपापायानाम्
ātapāpāyānām
|
Locative |
आतपापाये
ātapāpāye
|
आतपापाययोः
ātapāpāyayoḥ
|
आतपापायेषु
ātapāpāyeṣu
|