Singular | Dual | Plural | |
Nominative |
आतपनः
ātapanaḥ |
आतपनौ
ātapanau |
आतपनाः
ātapanāḥ |
Vocative |
आतपन
ātapana |
आतपनौ
ātapanau |
आतपनाः
ātapanāḥ |
Accusative |
आतपनम्
ātapanam |
आतपनौ
ātapanau |
आतपनान्
ātapanān |
Instrumental |
आतपनेन
ātapanena |
आतपनाभ्याम्
ātapanābhyām |
आतपनैः
ātapanaiḥ |
Dative |
आतपनाय
ātapanāya |
आतपनाभ्याम्
ātapanābhyām |
आतपनेभ्यः
ātapanebhyaḥ |
Ablative |
आतपनात्
ātapanāt |
आतपनाभ्याम्
ātapanābhyām |
आतपनेभ्यः
ātapanebhyaḥ |
Genitive |
आतपनस्य
ātapanasya |
आतपनयोः
ātapanayoḥ |
आतपनानाम्
ātapanānām |
Locative |
आतपने
ātapane |
आतपनयोः
ātapanayoḥ |
आतपनेषु
ātapaneṣu |