Singular | Dual | Plural | |
Nominative |
आतपीयः
ātapīyaḥ |
आतपीयौ
ātapīyau |
आतपीयाः
ātapīyāḥ |
Vocative |
आतपीय
ātapīya |
आतपीयौ
ātapīyau |
आतपीयाः
ātapīyāḥ |
Accusative |
आतपीयम्
ātapīyam |
आतपीयौ
ātapīyau |
आतपीयान्
ātapīyān |
Instrumental |
आतपीयेन
ātapīyena |
आतपीयाभ्याम्
ātapīyābhyām |
आतपीयैः
ātapīyaiḥ |
Dative |
आतपीयाय
ātapīyāya |
आतपीयाभ्याम्
ātapīyābhyām |
आतपीयेभ्यः
ātapīyebhyaḥ |
Ablative |
आतपीयात्
ātapīyāt |
आतपीयाभ्याम्
ātapīyābhyām |
आतपीयेभ्यः
ātapīyebhyaḥ |
Genitive |
आतपीयस्य
ātapīyasya |
आतपीययोः
ātapīyayoḥ |
आतपीयानाम्
ātapīyānām |
Locative |
आतपीये
ātapīye |
आतपीययोः
ātapīyayoḥ |
आतपीयेषु
ātapīyeṣu |