Singular | Dual | Plural | |
Nominative |
आतपीया
ātapīyā |
आतपीये
ātapīye |
आतपीयाः
ātapīyāḥ |
Vocative |
आतपीये
ātapīye |
आतपीये
ātapīye |
आतपीयाः
ātapīyāḥ |
Accusative |
आतपीयाम्
ātapīyām |
आतपीये
ātapīye |
आतपीयाः
ātapīyāḥ |
Instrumental |
आतपीयया
ātapīyayā |
आतपीयाभ्याम्
ātapīyābhyām |
आतपीयाभिः
ātapīyābhiḥ |
Dative |
आतपीयायै
ātapīyāyai |
आतपीयाभ्याम्
ātapīyābhyām |
आतपीयाभ्यः
ātapīyābhyaḥ |
Ablative |
आतपीयायाः
ātapīyāyāḥ |
आतपीयाभ्याम्
ātapīyābhyām |
आतपीयाभ्यः
ātapīyābhyaḥ |
Genitive |
आतपीयायाः
ātapīyāyāḥ |
आतपीययोः
ātapīyayoḥ |
आतपीयानाम्
ātapīyānām |
Locative |
आतपीयायाम्
ātapīyāyām |
आतपीययोः
ātapīyayoḥ |
आतपीयासु
ātapīyāsu |